Original

तान्दृष्ट्वातिरथान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।जवेनाभ्यपतद्भीमः किरञ्शरशतान्बहून् ॥ ७० ॥

Segmented

तान् दृष्ट्वा अतिरथान् सर्वान् धार्तराष्ट्रान् पराङ्मुखान् जवेन अभ्यपतत् भीमः किरञ् शर-शतान् बहून्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
अतिरथान् अतिरथ pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
पराङ्मुखान् पराङ्मुख pos=a,g=m,c=2,n=p
जवेन जव pos=n,g=m,c=3,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
भीमः भीम pos=n,g=m,c=1,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p