Original

छत्राणि वालव्यजनानि केतूनश्वान्रथान्पत्तिगणान्द्विपांश्च ।ते पेतुरुर्व्यां बहुधा विरूपा वातप्रभग्नानि यथा वनानि ॥ ७ ॥

Segmented

छत्राणि वाल-व्यजनानि केतून् अश्वान् रथान् पत्ति-गणान् द्विपांः च ते पेतुः उर्व्याम् बहुधा विरूपा वात-प्रभग्नानि यथा वनानि

Analysis

Word Lemma Parse
छत्राणि छत्त्र pos=n,g=n,c=2,n=p
वाल वाल pos=n,comp=y
व्यजनानि व्यजन pos=n,g=n,c=2,n=p
केतून् केतु pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
पत्ति पत्ति pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
द्विपांः द्विप pos=n,g=m,c=2,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
बहुधा बहुधा pos=i
विरूपा विरूप pos=a,g=m,c=1,n=p
वात वात pos=n,comp=y
प्रभग्नानि प्रभञ्ज् pos=va,g=n,c=1,n=p,f=part
यथा यथा pos=i
वनानि वन pos=n,g=n,c=1,n=p