Original

पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत ।विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः ॥ ६९ ॥

Segmented

पराङ्मुखम् तु राजानम् दृष्ट्वा सैन्यानि भारत विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः

Analysis

Word Lemma Parse
पराङ्मुखम् पराङ्मुख pos=a,g=m,c=2,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
विप्रजग्मुः विप्रगम् pos=v,p=3,n=p,l=lit
समुत्सृज्य समुत्सृज् pos=vi
द्वैरथानि द्वैरथ pos=n,g=n,c=2,n=p
समन्ततः समन्ततः pos=i