Original

सौबले निर्जिते राजन्भीमसेनेन धन्विना ।भयेन महता भग्नः पुत्रो दुर्योधनस्तव ।अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति ॥ ६८ ॥

Segmented

सौबले निर्जिते राजन् भीमसेनेन धन्विना भयेन महता भग्नः पुत्रो दुर्योधनस् तव अपायाज् जवनैः अश्वैः स अपेक्षः मातुलम् प्रति

Analysis

Word Lemma Parse
सौबले सौबल pos=n,g=m,c=7,n=s
निर्जिते निर्जि pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
भयेन भय pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
भग्नः भञ्ज् pos=va,g=m,c=1,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनस् दुर्योधन pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
अपायाज् अपया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
pos=i
अपेक्षः अपेक्षा pos=n,g=m,c=1,n=s
मातुलम् मातुल pos=n,g=m,c=2,n=s
प्रति प्रति pos=i