Original

रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः ।प्रदुद्रुवुर्दिशो भीता भीमाज्जाते महाभये ॥ ६७ ॥

Segmented

रथ-स्थे तु नर-व्याघ्रे धार्तराष्ट्राः पराङ्मुखाः प्रदुद्रुवुः दिशो भीता भीमाज् जाते महा-भये

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
तु तु pos=i
नर नर pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
दिशो दिश् pos=n,g=f,c=2,n=p
भीता भी pos=va,g=m,c=1,n=p,f=part
भीमाज् भीम pos=n,g=m,c=5,n=s
जाते जन् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s