Original

ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशां पते ।अपोवाह रथेनाजौ भीमसेनस्य पश्यतः ॥ ६६ ॥

Segmented

ततस् तम् विह्वलम् ज्ञात्वा पुत्रस् तव विशाम् पते अपोवाह रथेन आजौ भीमसेनस्य पश्यतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
विह्वलम् विह्वल pos=a,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part