Original

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।निपपात ततो भूमौ किंचित्प्राणो नराधिप ॥ ६५ ॥

Segmented

सो ऽतिविद्धो बलवता शत्रुणा शत्रु-कर्शनः निपपात ततो भूमौ किंचित् प्राणो नराधिप

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
शत्रुणा शत्रु pos=n,g=m,c=3,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्राणो प्राण pos=n,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s