Original

हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः ।तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् ।शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः ॥ ६३ ॥

Segmented

हत-अश्वम् रथम् उत्सृज्य त्वरमाणो नर-उत्तमः तस्थौ विस्फारयंः चापम् क्रोध-रक्त-ईक्षणः श्वसन्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
विस्फारयंः विस्फारय् pos=va,g=m,c=1,n=s,f=part
चापम् चाप pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
रक्त रक्त pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part