Original

तस्याश्वांश्चतुरो हत्वा सूतं चैव विशां पते ।ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी ॥ ६२ ॥

Segmented

तस्य अश्वान् चतुरो हत्वा सूतम् च एव विशाम् पते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरो चतुर् pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s