Original

स संगृह्य धनुः सज्यं त्वरमाणो महारथः ।मुहूर्तादिव राजेन्द्र छादयामास सायकैः ।सौबलस्य बलं संख्ये त्यक्त्वात्मानं महाबलः ॥ ६१ ॥

Segmented

स संगृह्य धनुः सज्यम् त्वरमाणो महा-रथः मुहूर्ताद् इव राज-इन्द्र छादयामास सायकैः सौबलस्य बलम् संख्ये त्यक्त्वा आत्मानम् महा-बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संगृह्य संग्रह् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
सज्यम् सज्य pos=a,g=n,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
सौबलस्य सौबल pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
त्यक्त्वा त्यज् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s