Original

अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः ।न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् ॥ ६० ॥

Segmented

अथ उत्क्रुष्टम् महा-राज धार्तराष्ट्रैः समन्ततः न तु तम् ममृषे भीमः सिंहनादम् तरस्विनाम्

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्क्रुष्टम् उत्क्रुश् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
pos=i
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
ममृषे मृष् pos=v,p=3,n=s,l=lit
भीमः भीम pos=n,g=m,c=1,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p