Original

तैरस्तमुच्चावचमायुधौघमेकः प्रचिच्छेद किरीटमाली ।क्षुरार्धचन्द्रैर्निशितैश्च बाणैः शिरांसि तेषां बहुधा च बाहून् ॥ ६ ॥

Segmented

क्षुर-अर्धचन्द्रैः निशितैः च बाणैः शिरांसि तेषाम् बहुधा च बाहून्

Analysis

Word Lemma Parse
क्षुर क्षुर pos=n,comp=y
अर्धचन्द्रैः अर्धचन्द्र pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
शिरांसि शिरस् pos=n,g=n,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
बहुधा बहुधा pos=i
pos=i
बाहून् बाहु pos=n,g=m,c=2,n=p