Original

सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः ।पपात च ततो भूमौ यथा विद्युन्नभश्च्युता ॥ ५९ ॥

Segmented

सा निर्भिद्य भुजम् सव्यम् पाण्डवस्य महात्मनः पपात च ततो भूमौ यथा विद्युन् नभः-च्युता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
निर्भिद्य निर्भिद् pos=vi
भुजम् भुज pos=n,g=m,c=2,n=s
सव्यम् सव्य pos=a,g=m,c=2,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
ततो ततस् pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
यथा यथा pos=i
विद्युन् विद्युत् pos=n,g=f,c=1,n=s
नभः नभस् pos=n,comp=y
च्युता च्यु pos=va,g=f,c=1,n=s,f=part