Original

सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला ।निपपात रथे तूर्णं सौबलस्य महात्मनः ॥ ५७ ॥

Segmented

सा भीम-भुज-निर्मुक्ता नाग-जिह्वा इव चञ्चला निपपात रथे तूर्णम् सौबलस्य महात्मनः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भीम भीम pos=n,comp=y
भुज भुज pos=n,comp=y
निर्मुक्ता निर्मुच् pos=va,g=f,c=1,n=s,f=part
नाग नाग pos=n,comp=y
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
इव इव pos=i
चञ्चला चञ्चल pos=a,g=f,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
रथे रथ pos=n,g=m,c=7,n=s
तूर्णम् तूर्णम् pos=i
सौबलस्य सौबल pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s