Original

तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् ।अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ॥ ५३ ॥

Segmented

तद् अपास्य धनुः छिन्नम् सौबलेयः प्रतापवान् अन्यद् आदत्त वेगेन धनुः भल्लांः च षोडश

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
सौबलेयः सौबलेय pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
भल्लांः भल्ल pos=n,g=m,c=2,n=p
pos=i
षोडश षोडशन् pos=a,g=n,c=2,n=s