Original

सोऽतिविद्धो रणे भीमः शरं हेमविभूषितम् ।प्रेषयामास सहसा सौबलं प्रति भारत ॥ ५० ॥

Segmented

सो ऽतिविद्धो रणे भीमः शरम् हेम-विभूषितम् प्रेषयामास सहसा सौबलम् प्रति भारत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
शरम् शर pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s