Original

तेषां च पार्थस्य महत्तदासीद्देहासुपाप्मक्षपणं सुयुद्धम् ।त्रैलोक्यहेतोरसुरैर्यथासीद्देवस्य विष्णोर्जयतां वरस्य ॥ ५ ॥

Segmented

तेषाम् च पार्थस्य महत् तदा आसीत् देह-असु-पाप्म-क्षपणम् सु युद्धम् त्रैलोक्य-हेतोः असुरैः यथा आसीत् देवस्य विष्णोः जयताम् वरस्य

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=1,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
देह देह pos=n,comp=y
असु असु pos=n,comp=y
पाप्म पाप्मन् pos=n,comp=y
क्षपणम् क्षपण pos=a,g=n,c=1,n=s
सु सु pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
असुरैः असुर pos=n,g=m,c=3,n=p
यथा यथा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
देवस्य देव pos=n,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरस्य वर pos=a,g=m,c=6,n=s