Original

वर्म भित्त्वा तु सौवर्णं बाणास्तस्य महात्मनः ।न्यमज्जन्त महाराज कङ्कबर्हिणवाससः ॥ ४९ ॥

Segmented

वर्म भित्त्वा तु सौवर्णम् बाणास् तस्य महात्मनः न्यमज्जन्त महा-राज कङ्क-बर्हिण-वाससः

Analysis

Word Lemma Parse
वर्म वर्मन् pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
तु तु pos=i
सौवर्णम् सौवर्ण pos=a,g=n,c=2,n=s
बाणास् बाण pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
न्यमज्जन्त निमज्ज् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p