Original

शकुनिस्तस्य राजेन्द्र वामे पार्श्वे स्तनान्तरे ।प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् ॥ ४८ ॥

Segmented

शकुनिस् तस्य राज-इन्द्र वामे पार्श्वे स्तनान्तरे प्रेषयामास नाराचान् रुक्म-पुङ्खान् शिला-शितान्

Analysis

Word Lemma Parse
शकुनिस् शकुनि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वामे वाम pos=a,g=m,c=7,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
नाराचान् नाराच pos=n,g=m,c=2,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part