Original

स समासाद्य संग्रामे भीमं भीमपराक्रमम् ।वारयामास तं वीरो वेलेव मकरालयम् ।स न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः ॥ ४७ ॥

Segmented

स समासाद्य संग्रामे भीमम् भीम-पराक्रमम् वारयामास तम् वीरो वेला इव मकर-आलयम् स न्यवर्तत तम् भीमो वार्यमाणः शितैः शरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p