Original

ततः प्रायान्महाराज सौबलेयः प्रतापवान् ।रणाय महते युक्तो भ्रातृभिः परिवारितः ॥ ४६ ॥

Segmented

ततः प्रायान् महा-राज सौबलेयः प्रतापवान् रणाय महते युक्तो भ्रातृभिः परिवारितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रायान् प्रया pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सौबलेयः सौबलेय pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
रणाय रण pos=n,g=m,c=4,n=s
महते महत् pos=a,g=m,c=4,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part