Original

यतो यतः पाण्डवेयः प्रवृत्तो रथसत्तमः ।ततस्ततोऽपातयत योधाञ्शतसहस्रशः ॥ ४३ ॥

Segmented

यतो यतः पाण्डवेयः प्रवृत्तो रथ-सत्तमः ततस् ततो ऽपातयत योधाञ् शत-सहस्रशस्

Analysis

Word Lemma Parse
यतो यतस् pos=i
यतः यतस् pos=i
पाण्डवेयः पाण्डवेय pos=n,g=m,c=1,n=s
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
ततो ततस् pos=i
ऽपातयत पातय् pos=v,p=3,n=s,l=lan
योधाञ् योध pos=n,g=m,c=2,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i