Original

धनुष्काशां शरावापां गदापरिघकेतनाम् ।योधव्रातवतीं संख्ये वहन्तीं यमसादनम् ॥ ४१ ॥

Segmented

धनुष्क-आशाम् शर-आवापाम् गदा-परिघ-केतनाम् योध-व्रातवत् संख्ये वहन्तीम् यम-सादनम्

Analysis

Word Lemma Parse
धनुष्क धनुष्क pos=n,comp=y
आशाम् आशा pos=n,g=f,c=2,n=s
शर शर pos=n,comp=y
आवापाम् आवाप pos=n,g=f,c=2,n=s
गदा गदा pos=n,comp=y
परिघ परिघ pos=n,comp=y
केतनाम् केतन pos=n,g=f,c=2,n=s
योध योध pos=n,comp=y
व्रातवत् व्रातवत् pos=a,g=f,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
वहन्तीम् वह् pos=va,g=f,c=2,n=s,f=part
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s