Original

संछिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् ।ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमाकुलाम् ॥ ४० ॥

Segmented

संछिन्न-भुज-नाग-इन्द्राम् बहु-रत्न-अपहारिन् ऊरू-ग्राहाम् मज्ज-पङ्काम् शीर्ष-उपल-समाकुलाम्

Analysis

Word Lemma Parse
संछिन्न संछिद् pos=va,comp=y,f=part
भुज भुज pos=n,comp=y
नाग नाग pos=n,comp=y
इन्द्राम् इन्द्र pos=n,g=f,c=2,n=s
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
अपहारिन् अपहारिन् pos=a,g=f,c=2,n=s
ऊरू ऊरु pos=n,comp=y
ग्राहाम् ग्राह pos=n,g=f,c=2,n=s
मज्ज मज्जन् pos=n,comp=y
पङ्काम् पङ्क pos=n,g=f,c=2,n=s
शीर्ष शीर्षन् pos=n,comp=y
उपल उपल pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s