Original

रथाश्वमातङ्गपदातिसंघा बाणस्वनैर्नेमिखुरस्वनैश्च ।संनादयन्तो वसुधां दिशश्च क्रुद्धा नृसिंहा जयमभ्युदीयुः ॥ ४ ॥

Segmented

रथ-अश्व-मातङ्ग-पदाति-संघाः बाण-स्वनैः नेमि-खुर-स्वनैः च संनादयन्तो वसुधाम् दिशः च क्रुद्धा नृ-सिंहाः जयम् अभ्युदीयुः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
मातङ्ग मातंग pos=n,comp=y
पदाति पदाति pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
बाण बाण pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
नेमि नेमि pos=n,comp=y
खुर खुर pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
pos=i
संनादयन्तो संनादय् pos=va,g=m,c=1,n=p,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
नृ नृ pos=n,comp=y
सिंहाः सिंह pos=n,g=m,c=1,n=p
जयम् जय pos=n,g=m,c=2,n=s
अभ्युदीयुः अभ्युदि pos=v,p=3,n=p,l=lit