Original

शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।नरमीनामश्वनक्रां केशशैवलशाद्वलाम् ॥ ३९ ॥

Segmented

शोणित-उदाम् रथ-आवर्ताम् हस्ति-ग्राह-समाकुलाम् नर-मीनाम् अश्व-नक्राम् केश-शैवल-शाद्वलाम्

Analysis

Word Lemma Parse
शोणित शोणित pos=n,comp=y
उदाम् उद pos=n,g=f,c=2,n=s
रथ रथ pos=n,comp=y
आवर्ताम् आवर्त pos=n,g=f,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s
नर नर pos=n,comp=y
मीनाम् मीन pos=n,g=f,c=2,n=s
अश्व अश्व pos=n,comp=y
नक्राम् नक्र pos=n,g=f,c=2,n=s
केश केश pos=n,comp=y
शैवल शैवल pos=n,comp=y
शाद्वलाम् शाद्वल pos=n,g=f,c=2,n=s