Original

पञ्च चाश्वसहस्राणि रथानां शतमेव च ।हत्वा प्रास्यन्दयद्भीमो नदीं शोणितकर्दमाम् ॥ ३८ ॥

Segmented

पञ्च च अश्व-सहस्राणि रथानाम् शतम् एव च हत्वा प्रास्यन्दयद् भीमो नदीम् शोणित-कर्दमाम्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=n,c=2,n=s
pos=i
अश्व अश्व pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
हत्वा हन् pos=vi
प्रास्यन्दयद् प्रस्यन्दय् pos=v,p=3,n=s,l=lan
भीमो भीम pos=n,g=m,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
शोणित शोणित pos=n,comp=y
कर्दमाम् कर्दम pos=n,g=f,c=2,n=s