Original

हत्वा दश सहस्राणि गजानामनिवर्तिनाम् ।नृणां शतसहस्रे द्वे द्वे शते चैव भारत ॥ ३७ ॥

Segmented

हत्वा दश सहस्राणि गजानाम् अनिवर्तिनाम् नृणाम् शत-सहस्रे द्वे द्वे शते च एव भारत

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
दश दशन् pos=n,g=n,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
गजानाम् गज pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
नृणाम् नृ pos=n,g=,c=6,n=p
शत शत pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=2,n=d
द्वे द्वि pos=n,g=n,c=2,n=d
द्वे द्वि pos=n,g=n,c=2,n=d
शते शत pos=n,g=n,c=2,n=d
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s