Original

स विदार्य महासेनां शरैः संनतपर्वभिः ।निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि ॥ ३६ ॥

Segmented

स विदार्य महा-सेनाम् शरैः संनत-पर्वभिः निश्चक्राम रणाद् भीमो मत्स्यो जालाद् इव अम्भसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विदार्य विदारय् pos=vi
महा महत् pos=a,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
रणाद् रण pos=n,g=m,c=5,n=s
भीमो भीम pos=n,g=m,c=1,n=s
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
जालाद् जाल pos=n,g=n,c=5,n=s
इव इव pos=i
अम्भसि अम्भस् pos=n,g=n,c=7,n=s