Original

तत्र ते पार्थिवाः सर्वे शरवृष्टीः समासृजन् ।क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम् ॥ ३५ ॥

Segmented

तत्र ते पार्थिवाः सर्वे शर-वृष्टीः समासृजन् क्रोध-रक्त-ईक्षणाः क्रूरा हन्तु-कामाः वृकोदरम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
वृष्टीः वृष्टि pos=n,g=f,c=2,n=p
समासृजन् समासृज् pos=v,p=3,n=p,l=lan
क्रोध क्रोध pos=n,comp=y
रक्त रक्त pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p
क्रूरा क्रूर pos=a,g=m,c=1,n=p
हन्तु हन्तु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s