Original

स तैः परिवृतः शूरैः शूरो राजन्समन्ततः ।शुशुभे भरतश्रेष्ठ नक्षत्रैरिव चन्द्रमाः ॥ ३३ ॥

Segmented

स तैः परिवृतः शूरैः शूरो राजन् समन्ततः शुशुभे भरत-श्रेष्ठ नक्षत्रैः इव चन्द्रमाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
शूरैः शूर pos=n,g=m,c=3,n=p
शूरो शूर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
समन्ततः समन्ततः pos=i
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
नक्षत्रैः नक्षत्र pos=n,g=n,c=3,n=p
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s