Original

गजाश्च बहुला राजन्नराश्च जयगृद्धिनः ।रथा हयाश्च राजेन्द्र परिवव्रुर्वृकोदरम् ॥ ३२ ॥

Segmented

गजाः च बहुला राजन् नराः च जय-गृद्धिन् रथा हयाः च राज-इन्द्र परिवव्रुः वृकोदरम्

Analysis

Word Lemma Parse
गजाः गज pos=n,g=m,c=1,n=p
pos=i
बहुला बहुल pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
नराः नर pos=n,g=m,c=1,n=p
pos=i
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p
रथा रथ pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s