Original

प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः ।भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः ॥ ३१ ॥

Segmented

प्रतिगृह्य च ताम् आज्ञाम् तव पुत्रस्य पार्थिवाः भीमम् प्रच्छादयामासुः शर-वर्षैः समन्ततः

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
प्रच्छादयामासुः प्रच्छादय् pos=v,p=3,n=p,l=lit
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i