Original

सैनिकान्स महेष्वासो योधांश्च भरतर्षभ ।समादिशद्रणे सर्वान्हत भीममिति स्म ह ।तस्मिन्हते हतं मन्ये सर्वसैन्यमशेषतः ॥ ३० ॥

Segmented

सैनिकान् स महा-इष्वासः योधांः च भरत-ऋषभ समादिशद् रणे सर्वान् हत भीमम् इति स्म ह तस्मिन् हते हतम् मन्ये सर्व-सैन्यम् अशेषतः

Analysis

Word Lemma Parse
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
योधांः योध pos=n,g=m,c=2,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
समादिशद् समादिस् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
हत हन् pos=v,p=2,n=p,l=lot
भीमम् भीम pos=n,g=m,c=2,n=s
इति इति pos=i
स्म स्म pos=i
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
हतम् हन् pos=va,g=n,c=2,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
सर्व सर्व pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अशेषतः अशेषतस् pos=i