Original

आयान्तमश्वैर्हिमशङ्खवर्णैः सुवर्णमुक्तामणिजालनद्धैः ।जम्भं जिघांसुं प्रगृहीतवज्रं जयाय देवेन्द्रमिवोग्रमन्युम् ॥ ३ ॥

Segmented

आयान्तम् अश्वैः हिम-शङ्ख-वर्णैः सुवर्ण-मुक्ता-मणि-जाल-नद्धैः जम्भम् जिघांसुम् प्रगृहीत-वज्रम् जयाय देव-इन्द्रम् इव उग्र-मन्युम्

Analysis

Word Lemma Parse
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अश्वैः अश्व pos=n,g=m,c=3,n=p
हिम हिम pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
सुवर्ण सुवर्ण pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
मणि मणि pos=n,comp=y
जाल जाल pos=n,comp=y
नद्धैः नह् pos=va,g=m,c=3,n=p,f=part
जम्भम् जम्भ pos=n,g=m,c=2,n=s
जिघांसुम् जिघांसु pos=a,g=m,c=2,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
वज्रम् वज्र pos=n,g=m,c=2,n=s
जयाय जय pos=n,g=m,c=4,n=s
देव देव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
उग्र उग्र pos=a,comp=y
मन्युम् मन्यु pos=n,g=m,c=2,n=s