Original

तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम् ।शरैरवचकर्तोग्रैः प्रेषयिष्यन्यमक्षयम् ॥ २७ ॥

Segmented

ताम् तु सेनाम् तदा भीमो दर्शयन् पाणि-लाघवम् शरैः अवचकर्त उग्रैः प्रेषयिष्यन् यम-क्षयम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
तदा तदा pos=i
भीमो भीम pos=n,g=m,c=1,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
पाणि पाणि pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
अवचकर्त अवकृत् pos=v,p=3,n=s,l=lit
उग्रैः उग्र pos=a,g=m,c=3,n=p
प्रेषयिष्यन् प्रेषय् pos=va,g=m,c=1,n=s,f=part
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s