Original

तेनार्द्यमाना राजेन्द्र सेना तव विशां पते ।व्यभ्राम्यत महाराज भिन्ना नौरिव सागरे ॥ २६ ॥

Segmented

तेन अर्दय् राज-इन्द्र सेना तव विशाम् पते व्यभ्राम्यत महा-राज भिन्ना नौः इव सागरे

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अर्दय् अर्दय् pos=va,g=f,c=1,n=s,f=part
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सेना सेना pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
व्यभ्राम्यत विभ्रम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भिन्ना भिद् pos=va,g=f,c=1,n=s,f=part
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
सागरे सागर pos=n,g=m,c=7,n=s