Original

स वायुवेगप्रतिमो वायुवेगसमो जवे ।वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् ॥ २५ ॥

Segmented

स वायु-वेग-प्रतिमः वायु-वेग-समः जवे वायु-वत् व्यचरद् भीमो वायुपुत्रः प्रतापवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समः सम pos=a,g=m,c=1,n=s
जवे जव pos=n,g=m,c=7,n=s
वायु वायु pos=n,comp=y
वत् वत् pos=i
व्यचरद् विचर् pos=v,p=3,n=s,l=lan
भीमो भीम pos=n,g=m,c=1,n=s
वायुपुत्रः वायुपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s