Original

श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् ।त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह ॥ २४ ॥

Segmented

श्रुत्वा एव पार्थम् आयान्तम् भीमसेनः प्रतापवान् त्यक्त्वा प्राणान् महा-राज सेनाम् तव ममर्द ह

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एव एव pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
ममर्द मृद् pos=v,p=3,n=s,l=lit
pos=i