Original

तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः ।बभूव परमप्रीतः पार्थदर्शनलालसः ॥ २३ ॥

Segmented

तम् तु शब्दम् अभिश्रुत्य भीमसेनो महा-बलः बभूव परम-प्रीतः पार्थ-दर्शन-लालसः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
अभिश्रुत्य अभिश्रु pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
लालसः लालस pos=a,g=m,c=1,n=s