Original

तस्य शब्दो महानासीत्परानभिमुखस्य वै ।गरुडस्येव पततः पन्नगार्थे यथा पुरा ॥ २२ ॥

Segmented

तस्य शब्दो महान् आसीत् परान् अभिमुखस्य वै गरुᄆअस्य इव पततः पन्नग-अर्थे यथा पुरा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
परान् पर pos=n,g=m,c=2,n=p
अभिमुखस्य अभिमुख pos=a,g=m,c=6,n=s
वै वै pos=i
गरुᄆअस्य गरुड pos=n,g=m,c=6,n=s
इव इव pos=i
पततः पत् pos=va,g=m,c=6,n=s,f=part
पन्नग पन्नग pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
यथा यथा pos=i
पुरा पुरा pos=i