Original

तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैः ।प्रायादभिमुखः पार्थः सूतानीकानि मारिष ॥ २१ ॥

Segmented

ताम् तु सेनाम् भृशम् विद्ध्वा द्रावयित्वा अर्जुनः शरैः प्रायाद् अभिमुखः पार्थः सूत-अनीकानि मारिष

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
भृशम् भृशम् pos=i
विद्ध्वा व्यध् pos=vi
द्रावयित्वा द्रावय् pos=vi
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
सूत सूत pos=n,comp=y
अनीकानि अनीक pos=n,g=n,c=2,n=p
मारिष मारिष pos=n,g=m,c=8,n=s