Original

तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे ।महौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः ॥ २० ॥

Segmented

तेषाम् शब्दो महान् आसीद् द्रवताम् वाहिनी-मुखे महा-ओघस्य इव भद्रम् ते गिरिम् आसाद्य दीर्यतः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
द्रवताम् द्रु pos=va,g=m,c=6,n=p,f=part
वाहिनी वाहिनी pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
ओघस्य ओघ pos=n,g=m,c=6,n=s
इव इव pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
दीर्यतः दृ pos=va,g=m,c=6,n=s,f=part