Original

ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः ।अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भयात् ॥ १९ ॥

Segmented

ते वध्यमानाः समरे नाना लिङ्गैः शितैः शरैः अर्जुनम् समभित्यज्य दुद्रुवुः वै दिशो भयात्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
नाना नाना pos=i
लिङ्गैः लिङ्ग pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
समभित्यज्य समभित्यज् pos=vi
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
वै वै pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
भयात् भय pos=n,g=n,c=5,n=s