Original

तेषां चतुःशतान्वीरान्यतमानान्महारथान् ।अर्जुनो निशितैर्बाणैरनयद्यमसादनम् ॥ १८ ॥

Segmented

तेषाम् चतुः-शतान् वीरान् यतमानान् महा-रथान् अर्जुनो निशितैः बाणैः अनयद् यम-सादनम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
चतुः चतुर् pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
यतमानान् यत् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अनयद् नी pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s