Original

ते वध्यमानाः समरे पार्थचापच्युतैः शरैः ।तत्र तत्र स्म लीयन्ते भये जाते महारथाः ॥ १७ ॥

Segmented

ते वध्यमानाः समरे पार्थ-चाप-च्युतैः शरैः तत्र तत्र स्म लीयन्ते भये जाते महा-रथाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
पार्थ पार्थ pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
स्म स्म pos=i
लीयन्ते ली pos=v,p=3,n=p,l=lat
भये भय pos=n,g=n,c=7,n=s
जाते जन् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p