Original

ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् ।प्रेषयामास विशिखैर्यमस्य सदनं प्रति ॥ १६ ॥

Segmented

ततो ऽर्जुनः सहस्राणि रथ-वारण-वाजिनाम् प्रेषयामास विशिखैः यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
रथ रथ pos=n,comp=y
वारण वारण pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
विशिखैः विशिख pos=n,g=m,c=3,n=p
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i