Original

तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः ।अभियाय महेष्वासा विव्यधुर्निशितैः शरैः ॥ १५ ॥

Segmented

ते ऽर्जुनम् सहिता भूत्वा रथ-वंशैः प्रहारिणः अभियाय महा-इष्वासाः विव्यधुः निशितैः शरैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
सहिता सहित pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
रथ रथ pos=n,comp=y
वंशैः वंश pos=n,g=m,c=3,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
अभियाय अभिया pos=vi
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p