Original

तेषामापततां तत्र शरवर्षाणि मुञ्चताम् ।अर्जुनो व्यधमत्सैन्यं महावातो घनानिव ॥ १४ ॥

Segmented

तेषाम् आपतताम् तत्र शर-वर्षाणि मुञ्चताम् अर्जुनो व्यधमत् सैन्यम् महा-वातः घनान् इव

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मुञ्चताम् मुच् pos=va,g=m,c=6,n=p,f=part
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
वातः वात pos=n,g=m,c=1,n=s
घनान् घन pos=n,g=m,c=2,n=p
इव इव pos=i