Original

ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः ।अभ्यद्रवन्त संग्रामे त्यक्त्वा प्राणकृतं भयम् ॥ १३ ॥

Segmented

ते तु तम् पुरुष-व्याघ्रम् व्याघ्रा इव महा-रथाः अभ्यद्रवन्त संग्रामे त्यक्त्वा प्राण-कृतम् भयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
व्याघ्रा व्याघ्र pos=n,g=m,c=1,n=p
इव इव pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
त्यक्त्वा त्यज् pos=vi
प्राण प्राण pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
भयम् भय pos=n,g=n,c=2,n=s